心无罣碍 - 黄慧音

歌手:黄慧音 · 专辑:心无罣碍 梵音心经 · 发行:2021-02-27
歌曲信息
歌曲名:心无罣碍
歌手:黄慧音
所属专辑:心无罣碍 梵音心经
作词:未知
作曲:未知
发行公司:未知
发行时间:2021-02-27
大小:48.61 MB
时长:21:15秒
比特率:320K
评分:0.2分
介绍:《心无罣碍 - 黄慧音》黄慧音 & 黄慧音演唱的歌曲,由未知作词、未知作曲。 如果你觉得好听,欢迎分享给朋友一起看看歌词,一起支持歌手!
心无罣碍 - 黄慧音文本歌词
心无罣碍 (梵文唱诵-轻快版) - 黄慧音
Arya avalokiteshvaro
Bodhisattvo gambhiram prajnaparamitacharyam charamano
Vyavalokayati sma
Pancha skandhas tams cha sva bhava shunyam
Pasyati sma
Iha sariputra
Rupam shunyata
Shunyataiva rupam
Rupan na prithak shunyata
Shunyataya na prithag rupam
Yad rupam sa shunyata
Ya shunyata sa rupam
Evam eva
Vedana samjna samskara
Vijnanam
Iha sariputra
Sarva dharmah shunyata laksana
Anutpanna aniruddha
Amala aviamala
Anuna aparipurnah
Tasmaj chariputra
Shunyatayam
Na rupam
Na vedana
Na samjna
Na samskarah
Na vijnanam
Na chaksuh shrotra ghrana jihva kaya manamsi
Na rupa shabda gandha rasa sprastavaya dharmah
Na chaksur dhatur yavan
Na manovjnana dhatuh
Na avidya
Na avidya kshayo yavan
Na jara maranam
Na jara marana kshayo
Na duhkha samudaya nirodha marga
Na jnanam
Na praptir
Na apraptih
Tasmaj chariputra
Apraptitvad bodhisattvasya
Prajnaparamitam asritya
Viharaty achittavaranah
Chittavarana nastitvad atrastro
Viparyasa atikranto
Nishtha nirvana praptah
Tryadhva vyavasthitah
Sarva buddhah
Prajnaparamitam asritya anuttaram
Samyaksambodhim abhisambuddhah
Tasmaj jnatavyam
Prajnaparamita maha mantro
Maha vidya mantro
Anuttara mantro
Samasama mantrah
Sarva duhkha prasamanah
Satyam amithyatvat
Prajnaparamitayam ukto mantrah
Tadyatha
Gate gate
Para gate
Para sam gate
Bodhi svaha
Arya avalokiteshvaro
Bodhisattvo gambhiram prajnaparamitacharyam charamano
Vyavalokayati sma
Pancha skandhas tams cha sva bhava shunyam
Pasyati sma
Iha sariputra
Rupam shunyata
Shunyataiva rupam
Rupan na prithak shunyata
Shunyataya na prithag rupam
Yad rupam sa shunyata
Ya shunyata sa rupam
Evam eva
Vedana samjna samskara
Vijnanam
Iha sariputra
Sarva dharmah shunyata laksana
Anutpanna aniruddha
Amala aviamala
Anuna aparipurnah
Tasmaj chariputra
Shunyatayam
Na rupam
Na vedana
Na samjna
Na samskarah
Na vijnanam
Na chaksuh shrotra ghrana jihva kaya manamsi
Na rupa shabda gandha rasa sprastavaya dharmah
Na chaksur dhatur yavan
Na manovjnana dhatuh
Na avidya
Na avidya kshayo yavan
Na jara maranam
Na jara marana kshayo
Na duhkha samudaya nirodha marga
Na jnanam
Na praptir
Na apraptih
Tasmaj chariputra
Apraptitvad bodhisattvasya
Prajnaparamitam asritya
Viharaty achittavaranah
Chittavarana nastitvad atrastro
Viparyasa atikranto
Nishtha nirvana praptah
Tryadhva vyavasthitah
Sarva buddhah
Prajnaparamitam asritya anuttaram
Samyaksambodhim abhisambuddhah
Tasmaj jnatavyam
Prajnaparamita maha mantro
Maha vidya mantro
Anuttara mantro
Samasama mantrah
Sarva duhkha prasamanah
Satyam amithyatvat
Prajnaparamitayam ukto mantrah
Tadyatha
Gate gate
Para gate
Para sam gate
Bodhi svaha
Arya avalokiteshvaro
Bodhisattvo gambhiram prajnaparamitacharyam charamano
Vyavalokayati sma
Pancha skandhas tams cha sva bhava shunyam
Pasyati sma
Iha sariputra
Rupam shunyata
Shunyataiva rupam
Rupan na prithak shunyata
Shunyataya na prithag rupam
Yad rupam sa shunyata
Ya shunyata sa rupam
Evam eva
Vedana samjna samskara
Vijnanam
Iha sariputra
Sarva dharmah shunyata laksana
Anutpanna aniruddha
Amala aviamala
Anuna aparipurnah
Tasmaj chariputra
Shunyatayam
Na rupam
Na vedana
Na samjna
Na samskarah
Na vijnanam
Na chaksuh shrotra ghrana jihva kaya manamsi
Na rupa shabda gandha rasa sprastavaya dharmah
Na chaksur dhatur yavan
Na manovjnana dhatuh
Na avidya
Na avidya kshayo yavan
Na jara maranam
Na jara marana kshayo
Na duhkha samudaya nirodha marga
Na jnanam
Na praptir
Na apraptih
Tasmaj chariputra
Apraptitvad bodhisattvasya
Prajnaparamitam asritya
Viharaty achittavaranah
Chittavarana nastitvad atrastro
Viparyasa atikranto
Nishtha nirvana praptah
Tryadhva vyavasthitah
Sarva buddhah
Prajnaparamitam asritya anuttaram
Samyaksambodhim abhisambuddhah
Tasmaj jnatavyam
Prajnaparamita maha mantro
Maha vidya mantro
Anuttara mantro
Samasama mantrah
Sarva duhkha prasamanah
Satyam amithyatvat
Prajnaparamitayam ukto mantrah
Tadyatha
Gate gate
Para gate
Para sam gate
Bodhi svaha
Arya avalokiteshvaro
Bodhisattvo gambhiram prajnaparamitacharyam charamano
Vyavalokayati sma
Pancha skandhas tams cha sva bhava shunyam
Pasyati sma
Iha sariputra
Rupam shunyata
Shunyataiva rupam
Rupan na prithak shunyata
Shunyataya na prithag rupam
Yad rupam sa shunyata
Ya shunyata sa rupam
Evam eva
Vedana samjna samskara
Vijnanam
Iha sariputra
Sarva dharmah shunyata laksana
Anutpanna aniruddha
Amala aviamala
Anuna aparipurnah
Tasmaj chariputra
Shunyatayam
Na rupam
Na vedana
Na samjna
Na samskarah
Na vijnanam
Na chaksuh shrotra ghrana jihva kaya manamsi
Na rupa shabda gandha rasa sprastavaya dharmah
Na chaksur dhatur yavan
Na manovjnana dhatuh
Na avidya
Na avidya kshayo yavan
Na jara maranam
Na jara marana kshayo
Na duhkha samudaya nirodha marga
Na jnanam
Na praptir
Na apraptih
Tasmaj chariputra
Apraptitvad bodhisattvasya
Prajnaparamitam asritya
Viharaty achittavaranah
Chittavarana nastitvad atrastro
Viparyasa atikranto
Nishtha nirvana praptah
Tryadhva vyavasthitah
Sarva buddhah
Prajnaparamitam asritya anuttaram
Samyaksambodhim abhisambuddhah
Tasmaj jnatavyam
Prajnaparamita maha mantro
Maha vidya mantro
Anuttara mantro
Samasama mantrah
Sarva duhkha prasamanah
Satyam amithyatvat
Prajnaparamitayam ukto mantrah
Tadyatha
Gate gate
Para gate
Para sam gate
Bodhi svaha
Arya avalokiteshvaro
Bodhisattvo gambhiram prajnaparamitacharyam charamano
Vyavalokayati sma
Pancha skandhas tams cha sva bhava shunyam
Pasyati sma
Iha sariputra
Rupam shunyata
Shunyataiva rupam
Rupan na prithak shunyata
Shunyataya na prithag rupam
Yad rupam sa shunyata
Ya shunyata sa rupam
Evam eva
Vedana samjna samskara
Vijnanam
Iha sariputra
Sarva dharmah shunyata laksana
Anutpanna aniruddha
Amala aviamala
Anuna aparipurnah
Tasmaj chariputra
Shunyatayam
Na rupam
Na vedana
Na samjna
Na samskarah
Na vijnanam
Na chaksuh shrotra ghrana jihva kaya manamsi
Na rupa shabda gandha rasa sprastavaya dharmah
Na chaksur dhatur yavan
Na manovjnana dhatuh
Na avidya
Na avidya kshayo yavan
Na jara maranam
Na jara marana kshayo
Na duhkha samudaya nirodha marga
Na jnanam
Na praptir
Na apraptih
Tasmaj chariputra
Apraptitvad bodhisattvasya
Prajnaparamitam asritya
Viharaty achittavaranah
Chittavarana nastitvad atrastro
Viparyasa atikranto
Nishtha nirvana praptah
Tryadhva vyavasthitah
Sarva buddhah
Prajnaparamitam asritya anuttaram
Samyaksambodhim abhisambuddhah
Tasmaj jnatavyam
Prajnaparamita maha mantro
Maha vidya mantro
Anuttara mantro
Samasama mantrah
Sarva duhkha prasamanah
Satyam amithyatvat
Prajnaparamitayam ukto mantrah
Tadyatha
Gate gate
Para gate
Para sam gate
Bodhi svaha
编辑于2021/02/27更新
心无罣碍 - 黄慧音LRC歌词
[ti:心无罣碍 (梵文唱诵-轻快版)]
[ar:黄慧音]
[al:心无罣碍 梵音心经]
[by:]
[offset:0]
[00:00.00]心无罣碍 (梵文唱诵-轻快版) - 黄慧音
[00:52.80]Arya avalokiteshvaro
[00:56.11]Bodhisattvo gambhiram prajnaparamitacharyam charamano
[01:03.54]Vyavalokayati sma
[01:06.95]
[01:07.50]Pancha skandhas tams cha sva bhava shunyam
[01:13.26]Pasyati sma
[01:14.92]Iha sariputra
[01:16.39]Rupam shunyata
[01:18.66]Shunyataiva rupam
[01:22.11]
[01:22.66]Rupan na prithak shunyata
[01:26.13]Shunyataya na prithag rupam
[01:29.98]Yad rupam sa shunyata
[01:33.02]Ya shunyata sa rupam
[01:36.54]Evam eva
[01:38.51]Vedana samjna samskara
[01:42.24]Vijnanam
[01:44.12]Iha sariputra
[01:46.10]Sarva dharmah shunyata laksana
[01:50.71]Anutpanna aniruddha
[01:54.32]Amala aviamala
[01:56.66]Anuna aparipurnah
[01:58.86]
[02:00.28]Tasmaj chariputra
[02:02.10]Shunyatayam
[02:03.63]Na rupam
[02:05.06]Na vedana
[02:06.54]Na samjna
[02:08.68]Na samskarah
[02:10.54]Na vijnanam
[02:13.44]Na chaksuh shrotra ghrana jihva kaya manamsi
[02:18.11]Na rupa shabda gandha rasa sprastavaya dharmah
[02:24.17]Na chaksur dhatur yavan
[02:27.22]Na manovjnana dhatuh
[02:31.20]Na avidya
[02:33.56]Na avidya kshayo yavan
[02:35.80]Na jara maranam
[02:37.75]Na jara marana kshayo
[02:40.59]Na duhkha samudaya nirodha marga
[02:45.34]Na jnanam
[02:46.37]Na praptir
[02:47.00]Na apraptih
[02:48.07]Tasmaj chariputra
[02:49.99]Apraptitvad bodhisattvasya
[02:52.89]Prajnaparamitam asritya
[02:55.54]Viharaty achittavaranah
[02:58.32]Chittavarana nastitvad atrastro
[03:02.71]
[03:03.22]Viparyasa atikranto
[03:06.85]Nishtha nirvana praptah
[03:09.74]Tryadhva vyavasthitah
[03:12.83]Sarva buddhah
[03:14.08]
[03:14.66]Prajnaparamitam asritya anuttaram
[03:17.72]Samyaksambodhim abhisambuddhah
[03:23.84]Tasmaj jnatavyam
[03:26.39]Prajnaparamita maha mantro
[03:30.12]Maha vidya mantro
[03:32.01]Anuttara mantro
[03:33.82]Samasama mantrah
[03:37.36]
[03:37.86]Sarva duhkha prasamanah
[03:41.20]Satyam amithyatvat
[03:44.92]
[03:45.45]Prajnaparamitayam ukto mantrah
[03:49.02]Tadyatha
[03:51.12]Gate gate
[03:51.91]Para gate
[03:52.68]Para sam gate
[03:54.60]Bodhi svaha
[03:58.67]
[04:57.12]Arya avalokiteshvaro
[05:00.22]Bodhisattvo gambhiram prajnaparamitacharyam charamano
[05:07.88]Vyavalokayati sma
[05:11.74]Pancha skandhas tams cha sva bhava shunyam
[05:17.29]Pasyati sma
[05:19.18]Iha sariputra
[05:21.21]Rupam shunyata
[05:23.41]Shunyataiva rupam
[05:26.44]
[05:26.98]Rupan na prithak shunyata
[05:29.32]
[05:30.03]Shunyataya na prithag rupam
[05:34.14]Yad rupam sa shunyata
[05:37.25]Ya shunyata sa rupam
[05:40.87]Evam eva
[05:42.58]Vedana samjna samskara
[05:46.37]Vijnanam
[05:48.36]Iha sariputra
[05:50.26]Sarva dharmah shunyata laksana
[05:54.75]Anutpanna aniruddha
[05:58.68]Amala aviamala
[06:00.75]Anuna aparipurnah
[06:03.14]
[06:04.53]Tasmaj chariputra
[06:06.25]Shunyatayam
[06:08.04]Na rupam
[06:08.92]
[06:09.60]Na vedana
[06:10.87]Na samjna
[06:12.83]Na samskarah
[06:14.42]Na vijnanam
[06:17.18]
[06:17.69]Na chaksuh shrotra ghrana jihva kaya manamsi
[06:23.08]Na rupa shabda gandha rasa sprastavaya dharmah
[06:28.84]Na chaksur dhatur yavan
[06:31.54]Na manovjnana dhatuh
[06:35.49]Na avidya
[06:37.30]Na avidya kshayo yavan
[06:39.99]Na jara maranam
[06:42.23]Na jara marana kshayo
[06:44.95]Na duhkha samudaya nirodha marga
[06:49.16]
[06:49.68]Na jnanam
[06:50.91]Na praptir
[06:51.45]Na apraptih
[06:53.12]Tasmaj chariputra
[06:56.29]Apraptitvad bodhisattvasya
[06:58.59]Prajnaparamitam asritya
[06:59.89]Viharaty achittavaranah
[07:02.53]Chittavarana nastitvad atrastro
[07:07.46]Viparyasa atikranto
[07:11.04]Nishtha nirvana praptah
[07:13.92]Tryadhva vyavasthitah
[07:16.54]Sarva buddhah
[07:18.85]Prajnaparamitam asritya anuttaram
[07:22.40]Samyaksambodhim abhisambuddhah
[07:28.06]Tasmaj jnatavyam
[07:30.94]Prajnaparamita maha mantro
[07:34.52]Maha vidya mantro
[07:36.37]Anuttara mantro
[07:38.22]Samasama mantrah
[07:41.58]
[07:42.13]Sarva duhkha prasamanah
[07:45.75]Satyam amithyatvat
[07:49.31]
[07:49.88]Prajnaparamitayam ukto mantrah
[07:53.29]Tadyatha
[07:55.14]Gate gate
[07:56.14]Para gate
[07:57.05]Para sam gate
[07:58.50]
[07:59.02]Bodhi svaha
[08:03.28]
[09:01.45]Arya avalokiteshvaro
[09:04.67]Bodhisattvo gambhiram prajnaparamitacharyam charamano
[09:12.12]Vyavalokayati sma
[09:16.04]Pancha skandhas tams cha sva bhava shunyam
[09:21.99]Pasyati sma
[09:23.41]Iha sariputra
[09:25.55]Rupam shunyata
[09:27.09]Shunyataiva rupam
[09:29.43]
[09:31.25]Rupan na prithak shunyata
[09:34.20]Shunyataya na prithag rupam
[09:38.37]Yad rupam sa shunyata
[09:41.50]Ya shunyata sa rupam
[09:45.26]Evam eva
[09:46.94]Vedana samjna samskara
[09:51.09]Vijnanam
[09:52.71]Iha sariputra
[09:54.72]Sarva dharmah shunyata laksana
[09:59.30]Anutpanna aniruddha
[10:02.98]Amala aviamala
[10:05.57]Anuna aparipurnah
[10:07.37]
[10:08.81]Tasmaj chariputra
[10:10.64]Shunyatayam
[10:12.45]Na rupam
[10:13.94]Na vedana
[10:15.19]Na samjna
[10:17.49]Na samskarah
[10:18.87]Na vijnanam
[10:21.08]
[10:22.10]Na chaksuh shrotra ghrana jihva kaya manamsi
[10:27.37]Na rupa shabda gandha rasa sprastavaya dharmah
[10:33.02]Na chaksur dhatur yavan
[10:35.85]Na manovjnana dhatuh
[10:39.64]Na avidya
[10:41.73]Na avidya kshayo yavan
[10:44.25]Na jara maranam
[10:46.34]Na jara marana kshayo
[10:48.93]Na duhkha samudaya nirodha marga
[10:53.37]
[10:53.97]Na jnanam
[10:54.76]Na praptir
[10:55.54]Na apraptih
[10:57.38]Tasmaj chariputra
[10:59.48]Apraptitvad bodhisattvasya
[11:01.38]Prajnaparamitam asritya
[11:03.51]Viharaty achittavaranah
[11:07.15]Chittavarana nastitvad atrastro
[11:11.23]
[11:11.89]Viparyasa atikranto
[11:15.28]Nishtha nirvana praptah
[11:18.06]Tryadhva vyavasthitah
[11:20.62]
[11:21.37]Sarva buddhah
[11:23.63]Prajnaparamitam asritya anuttaram
[11:25.89]Samyaksambodhim abhisambuddhah
[11:32.39]Tasmaj jnatavyam
[11:35.17]Prajnaparamita maha mantro
[11:38.93]Maha vidya mantro
[11:40.68]Anuttara mantro
[11:42.61]Samasama mantrah
[11:46.40]Sarva duhkha prasamanah
[11:50.02]Satyam amithyatvat
[11:53.34]
[11:54.20]Prajnaparamitayam ukto mantrah
[11:57.61]Tadyatha
[11:59.65]Gate gate
[12:00.50]Para gate
[12:01.39]Para sam gate
[12:03.13]Bodhi svaha
[12:07.35]
[13:05.68]Arya avalokiteshvaro
[13:08.84]Bodhisattvo gambhiram prajnaparamitacharyam charamano
[13:16.59]Vyavalokayati sma
[13:20.24]Pancha skandhas tams cha sva bhava shunyam
[13:26.06]Pasyati sma
[13:27.84]Iha sariputra
[13:30.04]Rupam shunyata
[13:32.06]Shunyataiva rupam
[13:35.11]
[13:35.66]Rupan na prithak shunyata
[13:38.60]Shunyataya na prithag rupam
[13:42.75]Yad rupam sa shunyata
[13:45.81]Ya shunyata sa rupam
[13:49.38]Evam eva
[13:51.12]Vedana samjna samskara
[13:55.06]Vijnanam
[13:57.06]Iha sariputra
[13:59.10]Sarva dharmah shunyata laksana
[14:03.62]Anutpanna aniruddha
[14:07.22]Amala aviamala
[14:09.42]Anuna aparipurnah
[14:12.66]
[14:13.17]Tasmaj chariputra
[14:14.95]Shunyatayam
[14:16.48]Na rupam
[14:18.11]Na vedana
[14:19.47]Na samjna
[14:21.45]Na samskarah
[14:23.21]Na vijnanam
[14:26.30]Na chaksuh shrotra ghrana jihva kaya manamsi
[14:31.62]Na rupa shabda gandha rasa sprastavaya dharmah
[14:37.45]Na chaksur dhatur yavan
[14:40.17]Na manovjnana dhatuh
[14:43.83]Na avidya
[14:44.75]
[14:45.57]Na avidya kshayo yavan
[14:48.58]Na jara maranam
[14:50.78]Na jara marana kshayo
[14:53.45]Na duhkha samudaya nirodha marga
[14:58.26]Na jnanam
[14:59.51]Na praptir
[15:00.04]Na apraptih
[15:01.21]Tasmaj chariputra
[15:03.00]Apraptitvad bodhisattvasya
[15:05.94]Prajnaparamitam asritya
[15:08.54]Viharaty achittavaranah
[15:11.20]Chittavarana nastitvad atrastro
[15:14.95]
[15:15.91]Viparyasa atikranto
[15:19.54]Nishtha nirvana praptah
[15:23.01]Tryadhva vyavasthitah
[15:25.47]Sarva buddhah
[15:27.05]
[15:27.67]Prajnaparamitam asritya anuttaram
[15:30.88]Samyaksambodhim abhisambuddhah
[15:36.83]Tasmaj jnatavyam
[15:38.68]
[15:39.34]Prajnaparamita maha mantro
[15:43.10]Maha vidya mantro
[15:44.85]Anuttara mantro
[15:46.76]Samasama mantrah
[15:50.71]Sarva duhkha prasamanah
[15:53.65]
[15:54.36]Satyam amithyatvat
[15:56.98]
[15:58.32]Prajnaparamitayam ukto mantrah
[16:01.82]Tadyatha
[16:03.43]Gate gate
[16:04.69]Para gate
[16:05.55]Para sam gate
[16:07.59]Bodhi svaha
[16:11.69]
[17:09.95]Arya avalokiteshvaro
[17:13.32]Bodhisattvo gambhiram prajnaparamitacharyam charamano
[17:19.67]
[17:20.31]Vyavalokayati sma
[17:24.57]Pancha skandhas tams cha sva bhava shunyam
[17:30.44]Pasyati sma
[17:32.10]Iha sariputra
[17:34.17]Rupam shunyata
[17:36.01]Shunyataiva rupam
[17:39.35]
[17:39.88]Rupan na prithak shunyata
[17:42.69]Shunyataya na prithag rupam
[17:47.03]Yad rupam sa shunyata
[17:50.03]Ya shunyata sa rupam
[17:53.62]Evam eva
[17:55.53]Vedana samjna samskara
[17:59.43]Vijnanam
[18:01.23]Iha sariputra
[18:03.23]Sarva dharmah shunyata laksana
[18:07.86]Anutpanna aniruddha
[18:11.51]Amala aviamala
[18:13.65]Anuna aparipurnah
[18:16.00]
[18:17.47]Tasmaj chariputra
[18:19.19]Shunyatayam
[18:20.80]Na rupam
[18:22.59]Na vedana
[18:23.77]Na samjna
[18:25.93]Na samskarah
[18:27.49]Na vijnanam
[18:30.08]
[18:30.64]Na chaksuh shrotra ghrana jihva kaya manamsi
[18:36.01]Na rupa shabda gandha rasa sprastavaya dharmah
[18:41.68]Na chaksur dhatur yavan
[18:44.41]Na manovjnana dhatuh
[18:48.39]Na avidya
[18:50.81]Na avidya kshayo yavan
[18:53.04]Na jara maranam
[18:55.19]Na jara marana kshayo
[18:57.74]Na duhkha samudaya nirodha marga
[19:02.07]
[19:02.58]Na jnanam
[19:03.55]Na praptir
[19:04.54]Na apraptih
[19:05.61]Tasmaj chariputra
[19:08.64]Apraptitvad bodhisattvasya
[19:11.55]Prajnaparamitam asritya
[19:12.81]Viharaty achittavaranah
[19:15.47]Chittavarana nastitvad atrastro
[19:20.29]Viparyasa atikranto
[19:23.74]Nishtha nirvana praptah
[19:26.62]Tryadhva vyavasthitah
[19:29.28]Sarva buddhah
[19:31.86]Prajnaparamitam asritya anuttaram
[19:35.44]Samyaksambodhim abhisambuddhah
[19:41.03]Tasmaj jnatavyam
[19:43.80]Prajnaparamita maha mantro
[19:47.38]Maha vidya mantro
[19:49.35]Anuttara mantro
[19:51.30]Samasama mantrah
[19:53.80]
[19:55.02]Sarva duhkha prasamanah
[19:58.76]Satyam amithyatvat
[20:02.08]
[20:02.75]Prajnaparamitayam ukto mantrah
[20:06.19]Tadyatha
[20:08.38]Gate gate
[20:09.12]Para gate
[20:10.08]Para sam gate
[20:12.13]Bodhi svaha
其他歌词
  • 1
    大吉祥天女咒
    祺云法师 · 蓝毗尼回忆 · 2011-11-09
    大吉祥天女咒 - 祺云法师 南无佛陀 南无达摩 南无僧伽 南无室利 摩诃提鼻耶 怛你也他 波利富楼那 遮利三曼陀 达舍尼 摩诃毗诃罗伽帝 三曼陀 毗尼伽帝 摩诃迦利野 波
  • 2
    寒山寺 楓橋夜泊
    佛教梵唄樂團 · 寒山寺 (Hanshan Temple) · 2021-02-27
  • 3
    释迦摩尼佛心咒
    贝玛扎西 · 藏密 · 2021-02-27
    释迦摩尼佛心咒 - 贝玛扎西 嗡牟尼牟尼嘛哈牟尼耶梭哈 嗡牟尼牟尼嘛哈牟尼耶梭哈 嗡牟尼牟尼嘛哈牟尼耶梭哈 嗡牟尼牟尼嘛哈牟尼耶梭哈 嗡牟尼牟尼嘛哈牟尼耶梭哈 嗡
  • 4
    赞佛偈
    如是我闻 · 净土系念 · 2021-02-27
    赞佛偈 - 如是我闻 词:择瑛法师 阿弥陀佛身金色 相好光明无等伦 白毫宛转五须弥 绀目澄清四大海 光中化佛无数亿 化菩萨众亦无边 四十八愿度众生 九品咸令登彼岸
  • 5
    八圣吉祥祈请文
    齐豫 · 八圣吉祥祈请文 / 佛子行 三十七诵 · 2015-07-01
    八圣吉祥祈请文 (The Verses of The Eight Noble Auspicious Ones) - 齐豫/张淑蓉 词:米滂仁波切 曲:陈纬伦 嗡 现有自性清净任运成 安住十方吉祥刹土中 诸佛正法僧伽圣
  • 6
    观音菩萨赞
    觉慧儿童合唱团 · 观音灵感歌(童音唱诵版) · 2021-02-27
    观音菩萨赞 - 觉慧儿童合唱团 观音菩萨妙难酬 清净庄严累劫修 浩浩红莲安足下 湾湾秋月锁眉头 瓶中甘露常遍洒 手里杨枝不计秋 千处祈求千处应 苦海常作渡人舟 观
  • 7
    弥陀圣号
    群星 · 历年佛教梵呗精选集 · 2003-09-18
    南无阿弥陀佛 南无阿弥陀佛 南无阿弥陀佛 南无阿弥陀佛 南无阿弥陀佛 南无阿弥陀佛 南无阿弥陀佛 南无阿弥陀佛 南无阿弥陀佛 南无阿弥陀佛 南无阿弥陀佛 南无阿
  • 8
    西方极乐世界是我们的香格里拉
    悟演法师 · 初莲 · 2010-09-09
    西方极乐世界是我们的香格里拉 - 悟演法师 西方极乐世界 是我们的香格里拉 八功德水洗涤污垢 黄金铺地无比庄严 西方极乐世界 是我们的香格里拉 八功德水洗涤污垢
  • 9
    般若心咒
    般禅梵唱妙音组 · 般若波罗蜜多心经(梵文版) · 2007-01-01
    般若心咒 (Prajna Paramita Heart Mantra) (梵文版) - 般禅梵唱妙音组 跌呀塔 嘎跌嘎跌 巴拉嘎跌 巴拉桑噶跌 婆铁嗖啊 跌呀塔 嘎跌嘎跌 巴拉嘎跌 巴拉桑噶跌 婆
  • 10
    慈经
    黄慧音 · 慈经 · 2021-03-17
    慈经 (中文念诵版) - 黄慧音 词:黃慧音 曲:黄慧音 愿我无敌意 无危险 愿我无精神的痛苦 愿我无身体的痛苦 愿我保持快乐 愿我的父母亲 我的导师 亲戚和朋友 我的