彼岸 - 黄慧音

歌手:黄慧音 · 专辑:心无罣碍 梵音心经 · 发行:2021-02-27
歌曲信息
歌曲名:彼岸
歌手:黄慧音
所属专辑:心无罣碍 梵音心经
作词:未知
作曲:未知
发行公司:未知
发行时间:2021-02-27
大小:20.87 MB
时长:22:48秒
比特率:128K
评分:0.0分
介绍:《彼岸 - 黄慧音》黄慧音 & 黄慧音演唱的歌曲,由未知作词、未知作曲。 如果你觉得好听,欢迎分享给朋友一起看看歌词,一起支持歌手!
彼岸 - 黄慧音文本歌词
arya avalokiteshvaro bodhisattvo
观自在菩萨
gambhiran prajna-paramita caryan caramano
行深般若波罗蜜多时
vyaavalokayati sma panca skandhas
照见五蕴皆空
tansh ca svabhava shunyan pashyati sma
度一切苦厄
iha shariputra
舍利子:
rupan shunyata shunyataiva rupan
色不异空
rupan na prithak shunyata shunyataya na prithag rupan
空不异色
yad rupan sa shunyata ya shunyata tad rupan
色即是空,空即是色
evam eva vedana sanjna sanskara vijnanam
受想行识亦复如是
iha shariputra sarva dharmah shunyata lakshana
舍利子,是诸法空相:
anutpanna aniruddha amala avimala anuna aparipurnab
不生不灭,不垢不净,不增不减
tasmac shariputra shunyatayan na rupan
是故空中无色
na vedana na sanjna na sanskarah na vijnanam
无受想行识
na cakshuh shrotra ghrana jihva kaya manansi
无眼耳鼻舌身意
na rupa shabda gandha rasa sprashtavya dharmah
无色声香味触法
na cakshur-dhatur yavan na manovijnanan-dhatuh
无眼界,乃至无意识界
na avidya na avidya kshayo
无无明,亦无无明尽
yavan na jaramaranan na jaramarana kshayo
乃至无老死,亦无老死尽
na duhkha samudaya nirodha marga
无苦,集,灭,道
na jnanan na praptir na-apraptih {na abhisamaya}
无智亦无得
tasmac shariputra apraptitvad
以无所得故
bodhisattvo prajnaparamitam ashritya
菩提萨埵,依般若波罗蜜多故
viharaty acitta-avaranah
心无挂碍
citta-avarana nastitvad astrasto
无挂碍故,无有恐怖
viparyasa atikranto nishtha nirvanah
远离颠倒梦想,究竟涅槃
tryadhva vyavasthitah sarva-buddhah
三世诸佛
prajnaparamitam ashritya
依般若波罗蜜多故
anuttaran samyak sambodhim abhisambuddhah
得阿耨多罗三藐三菩提
tasmaj jnatavyan prajnaparamita maha-mantro
故知般若波罗蜜多,是大神咒
maha-vidya mantro
是大明咒
anuttara mantro
是无上咒
asama-sama mantrah
是无等等咒
sarva-duhkha prashamanah satyam amithyatvat
能除一切苦,真实不虚
prajnaparamitayam ukto mantrah tadyatha
故说般若波罗蜜多咒,即说咒曰:
gate gate paragate parasangate bodhi svaha
揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!
arya avalokiteshvaro bodhisattvo
观自在菩萨
gambhiran prajna-paramita caryan caramano
行深般若波罗蜜多时
vyaavalokayati sma panca skandhas
照见五蕴皆空
tansh ca svabhava shunyan pashyati sma
度一切苦厄
iha shariputra
舍利子:
rupan shunyata shunyataiva rupan
色不异空
rupan na prithak shunyata shunyataya na prithag rupan
空不异色
yad rupan sa shunyata ya shunyata tad rupan
色即是空,空即是色
evam eva vedana sanjna sanskara vijnanam
受想行识亦复如是
iha shariputra sarva dharmah shunyata lakshana
舍利子,是诸法空相:
anutpanna aniruddha amala avimala anuna aparipurnab
不生不灭,不垢不净,不增不减
tasmac shariputra shunyatayan na rupan
是故空中无色
na vedana na sanjna na sanskarah na vijnanam
无受想行识
na cakshuh shrotra ghrana jihva kaya manansi
无眼耳鼻舌身意
na rupa shabda gandha rasa sprashtavya dharmah
无色声香味触法
na cakshur-dhatur yavan na manovijnanan-dhatuh
无眼界,乃至无意识界
na avidya na avidya kshayo
无无明,亦无无明尽
yavan na jaramaranan na jaramarana kshayo
乃至无老死,亦无老死尽
na duhkha samudaya nirodha marga
无苦,集,灭,道
na jnanan na praptir na-apraptih {na abhisamaya}
无智亦无得
tasmac shariputra apraptitvad
以无所得故
bodhisattvo prajnaparamitam ashritya
菩提萨埵,依般若波罗蜜多故
viharaty acitta-avaranah
心无挂碍
citta-avarana nastitvad astrasto
无挂碍故无有恐怖
viparyasa atikranto nishtha nirvanah
远离颠倒梦想,究竟涅槃
tryadhva vyavasthitah sarva-buddhah
三世诸佛
prajnaparamitam ashritya
依般若波罗蜜多故
anuttaran samyak sambodhim abhisambuddhah
得阿耨多罗三藐三菩提
tasmaj jnatavyan prajnaparamita maha-mantro
故知般若波罗蜜多,是大神咒
maha-vidya mantro
是大明咒
anuttara mantro
是无上咒
asama-sama mantrah
是无等等咒
sarva-duhkha prashamanah satyam amithyatvat
能除一切苦,真实不虚
prajnaparamitayam ukto mantrah tadyatha
故说般若波罗蜜多咒,即说咒曰:
gate gate paragate parasangate bodhi svaha
揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!
arya avalokiteshvaro bodhisattvo
观自在菩萨
gambhiran prajna-paramita caryan caramano
行深般若波罗蜜多时
vyaavalokayati sma panca skandhas
照见五蕴皆空
tansh ca svabhava shunyan pashyati sma
度一切苦厄
iha shariputra
舍利子:
rupan shunyata shunyataiva rupan
色不异空
rupan na prithak shunyata shunyataya na prithag rupan
空不异色
yad rupan sa shunyata ya shunyata tad rupan
色即是空,空即是色
evam eva vedana sanjna sanskara vijnanam
受想行识亦复如是
iha shariputra sarva dharmah shunyata lakshana
舍利子,是诸法空相:
anutpanna aniruddha amala avimala anuna aparipurnab
不生不灭,不垢不净,不增不减
tasmac shariputra shunyatayan na rupan
是故空中无色
na vedana na sanjna na sanskarah na vijnanam
无受想行识
na cakshuh shrotra ghrana jihva kaya manansi
无眼耳鼻舌身意
na rupa shabda gandha rasa sprashtavya dharmah
无色声香味触法
na cakshur-dhatur yavan na manovijnanan-dhatuh
无眼界,乃至无意识界
na avidya na avidya kshayo
无无明,亦无无明尽
yavan na jaramaranan na jaramarana kshayo
乃至无老死,亦无老死尽
na duhkha samudaya nirodha marga
无苦,集,灭,道
na jnanan na praptir na-apraptih {na abhisamaya}
无智亦无得
tasmac shariputra apraptitvad
以无所得故
bodhisattvo prajnaparamitam ashritya
菩提萨埵,依般若波罗蜜多故
viharaty acitta-avaranah
心无挂碍
citta-avarana nastitvad astrasto
无挂碍故,无有恐怖
viparyasa atikranto nishtha nirvanah
远离颠倒梦想,究竟涅槃
tryadhva vyavasthitah sarva-buddhah
三世诸佛
prajnaparamitam ashritya
依般若波罗蜜多故
anuttaran samyak sambodhim abhisambuddhah
得阿耨多罗三藐三菩提
tasmaj jnatavyan prajnaparamita maha-mantro
故说般若波罗蜜多,是大神咒
maha-vidya mantro
是大明咒
anuttara mantro
是无上咒
asama-sama mantrah
是无等等咒
sarva-duhkha prashamanah satyam amithyatvat
能除一切苦,真实不虚
prajnaparamitayam ukto mantrah tadyatha
故说般若波罗蜜多咒,即说咒曰:
gate gate paragate parasangate bodhi svaha
揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!
编辑于2021/05/17更新
彼岸 - 黄慧音LRC歌词
当前歌曲暂无LRC歌词
其他歌词
  • 1
    outbreak ~FGO~
    芳賀敬太 · Fate/Grand Order Original Soundtrack Ⅰ · 2023-08-17
    纯音乐,请欣赏 编辑于2021/05/17更新
  • 2
    last piece again
    芳賀敬太 · フェイト/エクストラ CCC オリジナル・サウンドトラック (ate/EXTRA CCC原声) · 2021-05-17
    此歌曲为没有填词的纯音乐,请您欣赏 编辑于2021/05/17更新
  • 3
    the battle to come
    梶浦由记 · Fate/Zero Original Soundtracks Vol.2 (Fate/Zero BD · 2021-05-17
    此歌曲为没有填词的纯音乐,请您欣赏 编辑于2021/05/17更新
  • 4
    painful #2
    梶浦由记 · Fate/Zero Original Soundtracks Vol.2 (Fate/Zero BD · 2021-05-17
    此歌曲为没有填词的纯音乐,请您欣赏 编辑于2021/05/17更新
  • 5
    dogfight
    梶浦由记 · Fate/Zero Original Soundtrack (Fate/Zero 原声带) · 2021-04-14
    此歌曲为没有填词的纯音乐,请您欣赏 编辑于2021/05/17更新
  • 6
    the dream fades before dawn
    梶浦由记 · Fate/Zero Original Soundtracks Vol.2 (Fate/Zero BD · 2021-05-17
    此歌曲为没有填词的纯音乐,请您欣赏 编辑于2021/05/17更新
  • 7
    剑如虹
    董真 · ·
    歌手:黄品源 歌曲:好男人的寂寞 今夜有风吹过 吹过我的寂寞 回头看我的爱情 都是错 爱情曾经有过 转眼却又失落 每次认真到最后 就变成伤心 我以为爱就是一种承诺
  • 8
    烈眉
    HITA · 百变 vol.1 · 2021-03-11
    烈眉 - HITA 词:出连 墨香宣草淡黄云梢 翠色烟水细雨 我和你烈眉痴缠眷恋 曾经如何相遇 琉璃轻摇穿越斑驳岁月 蓦然间阑珊忘却寸土燎原 若有一点凄凉暖意送入你怀中
  • 9
    【茗香】梦回贞音
    完美仙剑 · 沧海乐茗音乐团队 · 2021-05-17
    【茗香】梦回贞音 - 完美仙剑 词:牵线魔林 曲:完美仙剑 编曲:完美仙剑 和声:完美仙剑 混音:FISH 情如丝曾经缠绵 梦似醉如今难解 回眸想绿蔷芬芳 难眠夜存幽香 当年水
  • 10
    苦涩浪漫的回忆
    群星 · 激情菲士 · 2010-11-10
    苦涩浪漫的回忆 - 群星 Nu te-ai saturat Sa-mi spui vorbe goale Mie mi s-a luat De minciunile tale Tu nu-ti dai seama Ce mult gresesti Ma minti intruna C